Categories
Bhakti

Shri Jagannatha Sahasranama Stotram Lyrics

Shri Jagannatha Sahasranama Stotram Lyrics
Shri Jagannatha Sahasranama Stotram Lyrics

Shri Jagannatha Sahasranama Stotram Lyrics

॥ srijagannathasahasranamastotram ॥

॥ Om̃ srijagannathaya namo namah ॥

prarthana

devadanavagandharvayaksavidyadharoragaih ।

sevyamanam sada carukotisuryasamaprabham ॥ 1 ॥

dhyayennarayanam devam caturvargaphalapradam ।

jaya krsna jagannatha jaya sarvadhinayaka ॥ 2 ॥

jayasesajagadvandyapadambhoja namo’stu te ॥ 3 ॥

yudhisthira uvaca

yasya prasadattu sarvam yastu visnuparayanah ।

yastu dhata vidhata ca yasca satyam paro bhavet ॥ 1 ॥

yasya mayamayam jalam trailokyam sacaracaram ।

martyamsca mrgatrsnayam bhramayatyapi kevalam ॥ 2 ॥

namamyaham jagatapritya namani ca jagatpatim।

brhatya kathitam yacca tanme kathaya sampratam ॥ 3 ॥

bhisma uvaca

yudhisthira mahabaho kathayami srnusva me ।

jagannathasya namani pavitrani subhani ca ॥ 1 ॥

mayaya yasya samsaro vyaprtah sacaracarah ।

yasya prasadadbrahmanam srstva pati ca sarvada ॥ 2 ॥

brahmadidasadikpalan mayavimohitan khalu ।

yasya cestavarohasca brahmanḍakhanḍagocarah ॥ 3 ॥

daya va mamata yasya sarvabhutesu sarvagah ।

satyadharmavibhusasya jagannathasya sarvatah ॥ 4 ॥

kathayami sahasrani namani tava canagha ॥ 5 ॥

atha srijagannathasya sahasranamastotram ।

atha viniyogah ।

asya matrka mantrasya, vedavyaso rsih, anustupchandah,

srijagannatho devata, bhagavatah srijagannathasya prityarthe

sahasranama pathane viniyogah ।

dhyanam

niladrau sankhamadhye satadalakamale ratnasimhasanastham

sarvalankarayuktam navaghanaruciram samyutam cagrajena ।

bhadraya vamabhage rathacaranayutam brahmarudrendravandyam

vedanam saramisam svajanaparivrtam brahmadaru smarami ॥

sribhagavanuvaca

caturbhujo jagannathah kanthasobhitakaustubhah ।

padmanabho vedagarbhascandrasuryavilocanah ॥ 1 ॥

jagannatho lokanatho niladrisah paro harih ।

dinabandhurdayasindhuh krpaluh janaraksakah ॥ 2 ॥

kambupanih cakrapanih padmanabho narottamah ।

jagatam palako vyapi sarvavyapi suresvarah ॥ 3 ॥

lokarajo devarajah sakro bhupasca bhupatih ।

niladripatinathasca anantah purusottamah ॥ 4 ॥

tarksyodhyayah kalpataruh vimalapritivarddhanah । var? tarksyadhvajah

balabhadro vasudevo madhavo madhusudanah ॥ 5 ॥

daityarih punḍarikakso vanamali balapriyah ।

brahma visnuh vrsnivamso murarih krsnakesavah ॥ 6 ॥

sriramah saccidanando govindah paramesvarah ।

visnurjisnurmahavisnuh prabhavisnurmahesvarah ॥ 7 ॥

lokakarta jagannatho mahakarta mahayasah ।

maharsih kapilacaryo lokacari suro harih ॥ 8 ॥

atma ca jivapalasca surah samsarapalakah ।

ekonaiko mamapriyo brahmavadi mahesvarah ॥ 9 ॥ var? sarvapriyo ramapriyo

dvibhujasca caturbahuh satabahuh sahasrakah ।

padmapatravisalaksah padmagarbhah paro harih ॥ 10 ॥

padmahasto devapalo daityarirdaityanasanah ।

caturmurtiscaturbahuscaturananasevitah ॥ 11 ॥

padmahastascakrapanih sankhahasto gadadharah ।

mahavaikunthavasi ca laksmipritikarah sada ॥ 12 ॥

visvanathah pritidasca sarvadevapriyamkarah ।

visvavyapi darurupascandrasuryavilocanah ॥ 13 ॥ var priyavyapi

guptagangopalabdhisca tulasipritivarddhanah ।

jagadisah srinivasah sripatih srigadagrajah ॥ 14 ॥

sarasvatimuladharah srivatsah sridayanidhih ।

prajapatih bhrgupatirbhargavo nilasundarah ॥ 15 ॥

yogamayagunarupo jagadyonisvaro harih ।

adityah pralayoddhari adau samsarapalakah ॥ 16 ॥

krpavistah padmapaniramurtirjagadasrayah ।

padmanabho nirakarah nirliptah purusottamah ॥ 17 ॥

krpakarah jagadvyapi srikarah sankhasobhitah ।

samudrakotigambhiro devatapritidah sada ॥ 18 ॥

surapatirbhutapatirbrahmacari purandarah ।

akasavayumurtisca brahmamurtirjalesthitah ॥ 19 ॥

brahma visnurdrstipalah paramo’mrtadayakah ।

paramanandasampurnah punyadevah parayanah ॥ 20 ॥ var punyadehah

dhani ca dhanadata ca dhanagarbho mahesvarah ।

pasapanih sarvajivah sarvasamsararaksakah ॥ 21 ॥

devakarta brahmakarta vasistho brahmapalakah ।

jagatpatih suracaryo jagadvyapi jitendriyah ॥ 22 ॥

mahamurtirvisvamurtirmahabuddhih parakramah ।

sarvabijarthacari ca drasta vedapatih sada ॥ 23 ॥

sarvajivasya jivasca gopatirmarutam patih ।

manobuddhirahamkarakamadikrodhanasanah ॥ 24 ॥ var krodhasatanah

kamadevah kamapalah kamangah kamavallabhah ।

satrunasi krpasindhuh krpaluh paramesvarah ॥ 25 ॥

devatrata devamata bhrata bandhuh pita sakha ।

balavrddhastanurupo visvakarma balo’balah ॥ 26 ॥ var balodbalah

anekamurtih satatam satyavadi satamgatih ।

lokabrahma brhadbrahma sthulabrahma suresvarah ॥ 27 ॥

jagadvyapi sadacari sarvabhutasca bhupatih । var? sarvabhuipasca

durgapalah ksetranatho ratiso ratinayakah ॥ 28 ॥

bali visvabalacari balado bali-vamanah ।

darahrasah saraccandrah paramah parapalakah ॥ 29 ॥

akaradimakaranto madhyokarah svarupadhrk ।

stutisthayi somapasca svahakarah svadhakarah ॥ 30 ॥

matsyah kurmo varahasca narasimhasca vamanah ।

parasuramo mahaviryo ramo dasarathatmajah ॥ 31 ॥

devakinandanah srestho nrharih narapalakah ।

vanamali dehadhari padmamali vibhusanah ॥ 32 ॥

mallikamaladhari ca jatiyuthipriyah sada ।

brhatpita mahapita brahmano brahmanapriyah ॥ 33 ॥

kalparajah khagapatirdeveso devavallabhah ।

paramatma balo rajñam mangalyam sarvamangalah ॥ 34 ॥ var raja

sarvabalo dehadhari rajñam ca baladayakah ।

nanapaksipatanganam pavanah paripalakah ॥ 35 ॥

vrndavanavihari ca nityasthalaviharakah ।

ksetrapalo manavasca bhuvano bhavapalakah ॥ 36 ॥

sattvam rajastamobuddhirahankaraparo’pi ca ।

akasamgah ravih somo dharitridharanidharah ॥ 37 ॥

niscinto yoganidrasca krpaluh dehadharakah । var sokanidrasca

sahasrasirsa srivisnurnityo jisnurniralayah ॥ 38 ॥

karta harta ca dhata ca satyadiksadipalakah । var sakradiksadi

kamalaksah svayambhutah krsnavarno vanapriyah ॥ 39 ॥

kalpadrumah padaparih kalpakari svayam harih ।

devanam ca guruh sarvadevarupo namaskrtah ॥ 40 ॥

nigamagamacari ca krsnagamyah svayamyasah ।

narayano naranam ca lokanam prabhuruttamah ॥ 41 ॥

jivanam paramatma ca jagadvandyah paro yamah ।

bhutavaso paroksasca sarvavasi carasrayah ॥ 42 ॥

bhagirathi manobuddhirbhavamrtyuh paristhitah ।

samsarapranayi pritah samsararaksakah sada ॥ 43 ॥

nanavarnadharo devo nanapuspavibhusanah ।

nandadhvajo brahmarupo girivasi ganadhipah ॥ 44 ॥

mayadharo varnadhari yogisah sridharo harih ।

mahajyotirmahaviryo balavamsca balodbhavah ॥ 45 ॥ var balodbhavah

bhutakrt bhavano devo brahmacari suradhipah ।

sarasvati suracaryah suradevah suresvarah ॥ 46 ॥

astamurtidharo rudra icchamurtih parakramah ।

mahanagapatiscaiva punyakarma tapascarah ॥ 47 ॥

dinapo dinapalasca divyasimho divakarah ।

anabhokta sabhokta ca havirbhokta paro’parah ॥ 48 ॥

mantrado jñanadata ca sarvadata paro harih ।

pararddhih paradharma ca sarvadharmanamaskrtah ॥ 49 ॥

ksamadasca dayadasca satyadah satyapalakah ।

kamsarih kesinasi ca nasano dustanasanah ॥ 50 ॥

panḍavapritidascaiva paramah parapalakah ।

jagaddhata jagatkarta gopagovatsapalakah ॥ 51 ॥

sanatano mahabrahma phaladah karmacarinam ।

paramah paramanandah pararddhih paramesvarah ॥ 52 ॥

saranah sarvalokanam sarvasastraparigrahah ।

dharmakirtirmahadharmo dharmatma dharmabandhavah ॥ 53 ॥

manahkarta mahabuddhirmahamahimadayakah ।

bhurbhuvah svo mahamurtih bhimo bhimaparakramah ॥ 54 ॥

pathyabhutatmako devah pathyamurtih paratparah ।

visvakaro visvagarbhah suramando suresvarah ॥ 55 ॥ var suraha ca

bhuvanesah sarvavyapi bhavesah bhavapalakah ।

darsaniyascaturvedah subhango lokadarsanah ॥ 56 ॥

syamalah santamurtisca susantascaturottamah ।

samapritisca rk pritiryajuso’tharvanapriyah ॥ 57 ॥

syamacandrascatumurtiscaturbahuscaturgatih ।

mahajyotirmahamurtirmahadhama mahesvarah ॥ 58 ॥

agastirvaradata ca sarvadevapitamahah ।

prahladasya pritikaro dhruvabhimanatarakah ॥ 59 ॥

manḍitah sutanurdata sadhubhaktipradayakah ।

Om̃karasca parambrahma Om̃ niralambano harih ॥ 60 ॥

sadgatih paramo hamso jivatma jananayakah ।

manascintyascittahari manojñascapadharakah ॥ 61 ॥

brahmano brahmajatinamindriyanam gatih prabhuh ।

tripadadurddhvasambhuto virat caiva suresvarah ॥ 62 ॥ var viratasca

paratparah parah padah padmasthah kamalasanah ।

nanasandehavisayastattvajñanabhinivrtah ॥ 63 ॥

sarvajñasca jagadbandhurmanojajñatakarakah ।

mukhasambhutaviprastu vahasambhutarajakah ॥ 64 ॥

urovaisyah padobhutah sudro nityopanityakah ।

jñani mani varnadasca sarvadah sarvabhusitah ॥ 65 ॥

anadivarnasandeho nanakarmoparisthitah ।

suddhadidharmasandeho brahmadehah smitananah ॥ 66 ॥

sambararirvedapatih sukrtah sattvavarddhanah ।

sakalam sarvabhutanam sarvadata jaganmayah ॥ 67 ॥

sarvabhutahitaisi ca sarvapranihite ratah ।

sarvada dehadhari ca batako batugah sada ॥ 68 ॥ var batuko

sarvakarmavidhata ca jñanadah karunatmakah ।

punyasampattidata ca karta harta tathaiva ca ॥ 69 ॥

sada niladrivasi ca natasyasca purandarah ।

naro narayano devo nirmalo nirupadravah ॥ 70 ॥

brahmasambhuh surasresthah kambupanirbalo’rjunah ।

jagaddhata cirayusca govindo gopavallabhah ॥ 71 ॥

devo devo mahabrahma maharajo mahagatih ।

ananto bhutanathasca anantabhutasambhavah ॥ 72 ॥

samudraparvatanam ca gandharvanam tatha”srayah ।

srikrsno devakiputro murarirvenuhastakah ॥ 73 ॥

jagatsthayi jagadvyapi sarvasamsarabhutidah ।

ratnagarbho ratnahasto ratnakarasutapatih ॥ 74 ॥

kandarparaksakari ca kamadevapitamahah ।

kotibhaskarasamjyotih koticandrasusitalah ॥ 75 ॥

kotikandarpalavanyah kamamurtirbrhattapah ।

mathurapuravasi ca dvariko dvarikapatih ॥ 76 ॥

vasantartunathasca madhavah pritidah sada ।

syamabandhurghanasyamo ghanaghanasamadyutih ॥ 77 ॥

anantakalpavasi ca kalpasaksi ca kalpakrt । var anantah kalpavasi

satyanathah satyacari satyavadi sadasthitah ॥ 78 ॥

caturmurtiscaturbahuscaturyugapatirbhavah ।

ramakrsno yugantasca balabhadro balo bali ॥ 79 ॥

laksminarayano devah salagramasilaprabhuh ।

prano’panah samanascodanavyanau tathaiva ca ॥ 80 ॥

pañcatma pañcatattvam ca saranagatapalakah ।

yatkimcit drsyate loke tatsarvam jagadisvarah ॥ 81 ॥

jagadiso mahadbrahma jagannathaya te namah ।

jagadiso mahadbrahma jagannathaya te namah ।

jagadiso mahadbrahma jagannathaya te namah ।

॥ iti srijagannathasahasranamastotram ॥

atha srijagannathasahasranama mahatmyam ।

evam namasahasrena stavo’yam pathyate yadi ।

patham pathayate yastu srnuyadapi manavah ॥ 1 ॥

sahasranam satenaiva yajñena paripujyate ।

yatpunyam sarvatirthesu vedesu ca visesatah ॥ 2 ॥

tatpunyam kotigunitam acirallabhate narah ।

jagannathasya namani punyani saphalani ca ॥ 3 ॥

vidyarthi labhate vidyam yogarthi yogamapnuyat ।

kanyarthi labhate kanyam jayarthi labhate jayam ॥ 4 ॥

kamarthi labhate kamam putrarthi labhate sutam ।

ksatriyanam prayogena samgrame jayadah sada ॥ 5 ॥

vaisyanam sarvadharmah syacchudranam sukhamedhate ।

sadhunam pathato nityam jñanadah phaladastatha ॥ 6 ॥

na’pavadam na duhkham ca kada ca labhate narah ।

sarvasaukhyam phalam prapya ciramjivi bhavennarah ॥ 7 ॥

srnu rajan mahabaho mahimanam jagatpateh ।

yasya smaranamatrena sarvapapaih pramucyate ॥ 8 ॥

jagannatham lokanatham pathate yah sada sucih ।

kalikalodbhavam papam tatksanattasya nasyati ॥ 9 ॥

iti sribrahmapurane bhisma-yudhisthira-samvade

srijagannathasahasranamastotram samaptam ॥

Get Exciting Offer On Customised T-SHIRTS For Order Visit – @noddyme

Follow Us

Leave a Reply

Your email address will not be published. Required fields are marked *